Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 1
    ऋषिः - बृहदुक्थो वामदेव्य ऋषिः देवता - अग्निर्देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    6

    समि॑द्धोऽअ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त् पिन्व॑मानः।वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म्॥१॥

    स्वर सहित पद पाठ

    समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। अ॒ञ्जन्। कृद॑रम्। म॒ती॒नाम्। घृ॒तम्। अ॒ग्ने॒। मधु॑म॒दिति॒ मधु॑ऽमत्। पिन्व॑मानः। वा॒जी। वह॑न्। वा॒जिन॑म्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। दे॒वाना॑म्। व॒क्षि॒। प्रि॒यम्। आ। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म् ॥१ ॥


    स्वर रहित मन्त्र

    समिद्धो अञ्जन्कृदरम्मतीनाङ्घृतमग्ने मधुमत्पिन्वमानः । वाजी वहन्वाजिनञ्जातवेदो देवानाँवक्षि प्रियमा सधस्थम् ॥


    स्वर रहित पद पाठ

    समिद्ध इति सम्ऽइद्धः। अञ्जन्। कृदरम्। मतीनाम्। घृतम्। अग्ने। मधुमदिति मधुऽमत्। पिन्वमानः। वाजी। वहन्। वाजिनम्। जातवेद इति जातऽवेदः। देवानाम्। वक्षि। प्रियम्। आ। सधस्थमिति सधऽस्थम्॥१॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 1
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे (जातवेदः) प्रख्यात बुद्धिमान (अग्ने) अग्नीप्रमाणे तेजस्वी महोदय, (समिद्धः) सम्यकरीत्या प्रज्वलित आणि (अञ्जन्) ज्वाळारूपाने प्रकट झालेला (अग्नी) (मतीनाम्) मनुष्यांच्या (कृदरम्) पोटाला (जठराग्नीला) आणि (मधुमत्) अत्युत्तम गुणवान (घृतम्) जलाला वा तुपाला (पिन्वमानः) सेवन करतो (अग्नीच पोटात जठराग्नीच्या रूपात विद्यमान आहे) तसेच जसे (वाजी) एक वेगवान अश्‍वारोही (वाजिनम्) आपल्या अश्‍वाला (वहन्) वेगाने चालवीत (देवानाम्) विद्वान लोकांच्या (सधस्थम्) स्थानाला (गावाला वा घराला) (आ) प्राप्त करतो, तशा प्रकारे, हे विद्वान, तुम्ही (प्रियम्) प्रेमाच्या वा प्रिय स्थानापर्यंत (लोकप्रियता प्राप्त करीपर्यंत) (वक्षि) यत्न करीत रहा ॥1॥

    भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. जे लोक पोटातील अग्नीला जठराग्नीला तीव्र ठेवतात आणि बाहेरील भौतिक अग्नीचा कलाकौशल, उद्योग, विज्ञान आदी क्षेत्रात योग्य रीतीने उपयोग करतात, ते अग्नी आणि घोड्याप्रमाणे प्रवाशांना देश-देशांतरापर्यंत शीघ्र नेतात ॥1॥

    इस भाष्य को एडिट करें
    Top