यजुर्वेद - अध्याय 29/ मन्त्र 3
ऋषिः - बृहदुक्थो वामदेव्य ऋषिः
देवता - अग्निर्देवता
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
3
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चाऽसि॒ मेध्य॑श्च सप्ते।अ॒ग्निष्ट्वा॑ दे॒वैर्वसु॑भिः स॒जोषाः॑ प्र॒ीतं वह्निं॑ वहतु जा॒तवे॑दाः॥३॥
स्वर सहित पद पाठईड्यः॑। च॒। असि॑। वन्द्यः॑। च॒। वा॒जि॒न्। आ॒शुः। च॒। असि॑। मेध्यः॑। च॒। स॒प्ते॒। अ॒ग्निः। त्वा॒। दे॒वैः। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। प्री॒तम्। वह्नि॑म्। व॒ह॒तु॒। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः ॥३ ॥
स्वर रहित मन्त्र
ईड्यश्चासि वन्द्यश्च वाजिन्नाशुश्चासि मेध्यश्च सप्ते । अग्निष्ट्वा देवैर्वसुभिः सजोषाः प्रीतँवह्निँवहतु जातवेदाः ॥
स्वर रहित पद पाठ
ईड्यः। च। असि। वन्द्यः। च। वाजिन्। आशुः। च। असि। मेध्यः। च। सप्ते। अग्निः। त्वा। देवैः। वसुभिरिति वसुऽभिः। सजोषा इति सऽजोषाः। प्रीतम्। वह्निम्। वहतु। जातवेदा इति जातऽवेदाः॥३॥
विषय - पुन्हा त्याच विषयी -
शब्दार्थ -
शब्दार्थ - हे (वाजिन्) अद्भुत वेगवान (सप्ते) घोड्याप्रमाणे पुरूषार्थी, उत्साही (कर्मकर वा वैज्ञानिक) विद्वान, (जातवेदाः) पुष्कळ सुख भोगणारे (सजोषाः) सर्वांवर समान प्रीती असणारे आपण (वसुभिः) पृथ्वी आदी (देवैः) दिव्य गुणवान पदार्थांसह (प्रीतम्) प्रशंसनीय अशा (वह्निम) यज्ञात आहुती पदार्थ मेघमंडळापर्यंत पोहचविणार्या अग्नीला (वंहतु) प्राप्त करा (त्वा) आपणाला (अग्निः) अग्नी प्राप्त होवो ( अग्नीची शक्ती ओळखून आपण त्यापासून लाभान्वित व्हा. आपण (एवढे महान् असल्यामुळे (ईडचः) स्तवनी स्तुत्य (च) (असि) आहात. (वन्द्यः) नमस्कार करण्यास (च) देखील पात्र (असि) आहात (च) आणि (मेध्यः) सहकार्य वा सेवन करण्यास योग्य (असि) आहात (आम्ही तुम्हाला पूर्ण सहकार्य देतो) ॥3॥
भावार्थ - भावार्थ - जो माणूस पृथ्वी (जल, अग्नी आदी) विकारी पदार्थांपासून रथ आदी यानांना गती देणार्या अग्नीशी संबंध ठेवतात, ते प्रशंसनीय आणि माननीय होतात. ॥3॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal