यजुर्वेद - अध्याय 29/ मन्त्र 57
ऋषिः - भारद्वाज ऋषिः
देवता - वादयितारो वीरा देवताः
छन्दः - भुरिक् पङ्क्तिः
स्वरः - पञ्चमः
2
आमूर॑ज प्र॒त्याव॑र्त्तये॒माः के॑तु॒मद् दु॑न्दु॒भिर्वा॑वदीति।समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु॥५७॥
स्वर सहित पद पाठआ। अ॒मूः। अ॒ज॒। प्र॒त्याव॑र्त्त॒येति॑ प्रति॒ऽआव॑र्त्तय। इ॒माः। के॒तु॒मदिति॑ केतु॒मत्। दु॒न्दु॒भिः। वा॒व॒दी॒ति॒। सम्। अ॑श्वपर्णा॒ इत्यश्व॑ऽपर्णाः। चर॑न्ति। नः॒। नरः॑। अ॒स्माक॑म्। इ॒न्द्र॒। र॒थिनः॑। ज॒य॒न्तु॒ ॥५७ ॥
स्वर रहित मन्त्र
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति । समश्वपर्णाश्चरन्ति नो नरो स्माकमिन्द्र रथिनो जयन्तु ॥
स्वर रहित पद पाठ
आ। अमूः। अज। प्रत्यावर्त्तयेति प्रतिऽआवर्त्तय। इमाः। केतुमदिति केतुमत्। दुन्दुभिः। वावदीति। सम्। अश्वपर्णा इत्यश्वऽपर्णाः। चरन्ति। नः। नरः। अस्माकम्। इन्द्र। रथिनः। जयन्तु॥५७॥
विषय - पुढे तोच विषय -
शब्दार्थ -
शब्दार्थ – हे (इन्द्र) परमैश्वर्यवान राजपुरूष, आपण (अमूः) त्या शत्रुसैन्याला (आ, अज) खूप दूरपर्यंत हाकलून द्या (की ज्यायोगे ते पुन्हा आपल्या राज्यावर आक्रमण करणार नाहीत) आणि (केतुमत्) ध्वजाधारिणी (इमाः) आपल्या या सैन्याला (प्रति, आवर्तय)(शत्रूला दूरपर्यंत पळवून लावल्यानंतर) परत बोलावून घ्या. जसा (दुन्दुभिः) नगारा (वावदीति) जोरात वाजतो, तसे (नः) आमचे (अश्वपर्णाः) अश्वारोही सैन्य (सम्, चरन्ति) चारही दिशांमधे विचरण करतात. (अस्माकम्) आमचे जे (रथिनः) सुंदर व दृढ स्थांवर आरूढ वीर (नरः) नायक शत्रूला (जयन्तु) जिंकतील, ते सत्कारास पात्र होतील. ॥57॥
भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. जे राजपुरूष शत्रुसैन्याला दूर पळविण्यात समर्थ असून आपल्या सेनेला युद्धाकरिता प्रोत्साहित करण्यात समर्थ असतात, तेच युद्धात शत्रूला पराभूत करू शकतात. ॥57॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal