ऋग्वेद - मण्डल 7/ सूक्त 104/ मन्त्र 10
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् । रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥
स्वर सहित पद पाठयः । नः॒ । रस॑म् । दिप्स॑ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा॑नाम् । यः । गवा॑म् । यः । त॒नूना॑म् । रि॒पुः । स्ते॒नः । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा॑ । तना॑ । च॒ ॥
स्वर रहित मन्त्र
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् । रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा३ तना च ॥
स्वर रहित पद पाठयः । नः । रसम् । दिप्सति । पित्वः । अग्ने । यः । अश्वानाम् । यः । गवाम् । यः । तनूनाम् । रिपुः । स्तेनः । स्तेयऽकृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च ॥ ७.१०४.१०
ऋग्वेद - मण्डल » 7; सूक्त » 104; मन्त्र » 10
अष्टक » 5; अध्याय » 7; वर्ग » 6; मन्त्र » 5
Acknowledgment
अष्टक » 5; अध्याय » 7; वर्ग » 6; मन्त्र » 5
Acknowledgment
भाष्य भाग
संस्कृत (1)
पदार्थः
(अग्ने) हे तेजःस्वरूप परमात्मन् ! (यः) यो राक्षसः (नः) अस्माकम् (पित्वः) अन्नस्य (रसम्) रसं तत्रत्यं सारं (दिप्सति) विनाशयिषति (यः) यश्च (अश्वानाम्) वाजिनां (यः, गवाम्) यश्च गवां (यः, तनूनाम्) यश्चास्माकं शरीराणां रसं दिप्सति (रिपुः) स शत्रुः (स्तेनः) चौरः (स्तेयकृत्) गूढवृत्त्या हानिकरः (दभ्रम्, एतु) नाशं गच्छतु (सः) स दुष्टः (तन्वा) स्वशरीरेण तथा (तना) दुःसन्तानेन सह (निहीयताम्) प्रणश्यतु ॥१०॥
हिन्दी (3)
पदार्थ
(अग्ने) हे तेजःस्वरूप परमात्मन् ! (यः) जो राक्षस (नः) हमारे (पित्वः) अन्न के (रसम्) रसको (दिप्सति) नष्ट करना चाहता है और (यः) जो (अश्वानाम्) घोड़ों के तथा (यः, गवाम्) जो गौओं के तथा (यः, तनूनाम्) जो शरीर के रस अर्थात् बल को नष्ट करना चाहता है, वह (रिपुः) अहिताभिलाषी (स्तेनः) चोर तथा (स्तेयकृत्) छिप कर हानि करनेवाला (दभ्रम्, एतु) नाश को प्राप्त हो (सः) और वह दुष्ट (तन्वा) अपने शरीर से तथा (तना) दुष्कर्मी सन्तानों से (नि, हीयताम्) नष्ट हो जाय ॥१०॥
भावार्थ
हे ज्ञानस्वरूप परमात्मन् ! आप ऐसे राक्षसों को सदैव नाश को प्राप्त करें, जो धर्मचारी पुरुषों के बल, वीर्य और ऐश्वर्य को छिप कर वा किसी कुनीति से नाश करते हैं ॥१०॥
विषय
सत्यासत्य का विवेक करने का उपदेश ।
भावार्थ
हे (अग्ने) अग्रणी अग्निवत् तेजस्विन् ! (य:) जो दुष्ट पुरुष ( नः ) हमारे ( पित्वः रसं ) अन्न के रस, सारभाग को ( दिप्सति ) नाश करना चाहता है, और ( यः ) जो हमारे ( अश्वानां ) घोड़ों, (गवां ) गौओं, बैलों और ( तनूनां ) शरीरों के (रसं) सारवान् बलयुक्त परिपुष्ट अंश को नाश करना चाहता है वह ( रिपुः ) शत्रु, पापी ( स्तेनः ) चोर, (स्तेयकृत् ) चोरी करने वाला, पुरुष ( दभ्रम् एतु ) हिंसा, पीड़ा वा मृत्यु दण्ड को प्राप्त हो और ( सः ) वह ( तन्वा ) शरीर और (तना च ) धन, पुत्रादि से ( नि हीयताम् ) वञ्चित किया जाय ।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
वसिष्ठ ऋषिः ॥ देवताः – १ –७, १५, २५ इन्द्रासोमो रक्षोहणौ ८, । ८, १६, १९-२२, २४ इन्द्रः । ९, १२, १३ सोमः । १०, १४ अग्निः । ११ देवाः । १७ ग्रावाणः । १८ मरुतः । २३ वसिष्ठः । २३ पृथिव्यन्तरिक्षे ॥ छन्द:१, ६, ७ विराड् जगती । २ आर्षी जगती । ३, ५, १८, २१ निचृज्जगती । ८, १०, ११, १३, १४, १५, १७ निचृत् त्रिष्टुप् । ६ आर्षी त्रिष्टुप् । १२, १६ विराट् त्रिष्टुप् । १६, २०, २२ त्रिष्टुप् । २३ आर्ची भुरिग्जगती । २४ याजुषी विराट् त्रिष्टुप् । २५ पादनिचृदनुष्टुप् ॥ पञ्चविंशत्यृचं सूक्तम् ॥
विषय
मृत्युदण्ड की व्यवस्था
पदार्थ
पदार्थ- हे (अग्ने) = अग्निवत् तेजस्विन्! (यः) = जो दुष्ट पुरुष (नः) = हमारे (पित्वः रसं) = अन्न के रस, सारभाग को (दिप्सति) = नष्ट करना चाहता है और (यः) = जो हमारे (अश्वनां) = घोड़ों, (गवां) = गौओं, और (तनूनां) = शरीरों के (रसं) = सारवान् बलयुक्त अंश को नाश करता है वह (रिपुः) = शत्रु, (स्तेनः) = चोर (स्तेयकृत्) = चोरी करनेवाला, पुरुष (दभ्रम् एतु) = पीड़ा वा मृत्युदण्ड को प्राप्त हो और (स:) = वह (तन्वा) = शरीर और (तना च) = पुत्रादि से (नि हीयताम्) = वञ्चित रहे।
भावार्थ
भावार्थ- जो दुष्ट प्रजाजनों के अन्नादि खाद्य पदार्थों को नष्ट करे, उनके पशुओं को मारे, उनके परिजनों को मारे या व्यभिचार करे ऐसे दुष्ट को राजा मृत्युदण्ड देवे।
इंग्लिश (1)
Meaning
Whoever pollutes the flavour, taste and vitality of our food and injures or impairs the vigour and power of our horses, cows and our bodies, let such an enemy, the thief, the robber and saboteur, O lord of light and vitality, Agni, be reduced to nullity and himself suffer debility of body and even deprivation from self extension and further growth.
मराठी (1)
भावार्थ
हे ज्ञानस्वरूप परमात्मा! तू अशा राक्षसांचा सदैव नाश कर, जे धर्माचारी पुरुषांच्या बल, वीर्य, ऐश्वर्याचा लपूनछपून किंवा कुनीतीने नाश करतात. ॥१०॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal