अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 11
ए॒तद्वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥
स्वर सहित पद पाठए॒तत् । व॒: । ज्योति॑: । पि॒त॒र॒: । तृ॒तीय॑म् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । अ॒ज: । तमां॑सि । अ॑प । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.११॥
स्वर रहित मन्त्र
एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति। अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥
स्वर रहित पद पाठएतत् । व: । ज्योति: । पितर: । तृतीयम् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । अज: । तमांसि । अप । हन्ति । दूरम् । अस्मिन् । लोके । श्रत्ऽदधानेन । दत्त: ॥५.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 11
भाषार्थ -
(पितरः) हे पितरो ! (एतत्) यह (वः) तुम्हारे लिये (तृतीयम् ज्योतिः) तीसरी ज्योति है जोकि (पञ्चौदनम्) पांच ऐन्द्रियिक भोगों को [त्याग कर], (अजम्) निज नित्य आत्मा को (ब्रह्मणे) ब्रह्म के प्रति समर्पित कर देता है। (अजः) यह नित्य आत्मा [जीवात्मा] (अस्मिन् लोके) इस पृथिवी लोक में (तमांसि) अज्ञानान्धकारों को (दूरम्) दूर-दूर के प्रदेशों तक (अप हन्ति) विनष्ट कर देता है, जब कि यह (श्रद्दधानेन दत्तः) श्रद्धापूर्वक ब्रह्म के प्रति समर्पित कर दिया हो।
टिप्पणी -
[पितरः= गृहस्थी लोग, माता-पिता आदि। तृतीयम् ज्योतिः= गृहस्थियों के लिये एक ज्योति है। आचार्य, विज्ञपुरोहित। दूसरी ज्योति है उपस्थित परमेश्वर। तीसरी ज्योति है ‘अज’ अर्थात् नित्य जीवात्मा, जिस ने पांच प्रकार के भोगों को त्याग कर, अपने-आप को ब्रह्म के प्रति समर्पित कर दिया है। यह तीसरी ज्योति निज उपदेशों द्वारा दूर-दूर के प्रदेशों के निवासियों के अज्ञानान्धकारों को विनष्ट कर देता है]।