Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 20
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    अ॒जो वा इ॒दम॑ग्ने॒ व्यक्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥

    स्वर सहित पद पाठ

    अ॒ज: । वै । इ॒दम् । अग्रे॑ । वि । अ॒क्र॒म॒त॒ । अस्य॑ । उर॑: । इ॒यम् । अ॒भ॒व॒त् । द्यौ: । पृ॒ष्ठम् । अ॒न्तर‍ि॑क्षम् । मध्य॑म् । दिश॑: । पा॒र्श्वे इति॑ । स॒मु॒द्रौ । कु॒क्षी इति॑ । ५.२०॥


    स्वर रहित मन्त्र

    अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्ठम्। अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥

    स्वर रहित पद पाठ

    अज: । वै । इदम् । अग्रे । वि । अक्रमत । अस्य । उर: । इयम् । अभवत् । द्यौ: । पृष्ठम् । अन्तर‍िक्षम् । मध्यम् । दिश: । पार्श्वे इति । समुद्रौ । कुक्षी इति । ५.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 20

    भाषार्थ -
    (अग्रे) प्रारम्भ में (वै) निश्चय से (अजः) जन्मरहित, अकाय परमेश्वर ने (इदम्) इस ब्रह्माण्ड पर (व्यक्रमत) विक्रम दर्शाया या पादनिक्षेप किया, (तस्य) उस की (उरः अभवत्) छाती हुई (इयम्) यह पृथिवी, (द्यौः) द्युलोक हुआ (पृष्ठम्) पीठ। (अन्तरिक्षम्) अन्तरिक्ष हुआ (मध्यम्) शरीर का मध्यभाग, (दिशः) दिशाएं हुई (पार्श्वे) दो पार्श्व (कुक्षी) दो कोखें हुई। (समुद्री) दो समुद्र।

    इस भाष्य को एडिट करें
    Top