Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 24
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताविराड्जगती सूक्तम् - अज सूक्त

    इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति। इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

    स्वर सहित पद पाठ

    इ॒दम्ऽइ॑दम् । ए॒व । अ॒स्य॒ । रू॒पम् । भ॒व॒ति॒ । तेन॑ । ए॒न॒म् । सम् । ग॒म॒य॒ति॒ । इष॑म् । मह॑: । ऊर्ज॑म् । अ॒स्मै॒ । दु॒हे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२४॥


    स्वर रहित मन्त्र

    इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति। इषं मह ऊर्जमस्मै दुहे योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥

    स्वर रहित पद पाठ

    इदम्ऽइदम् । एव । अस्य । रूपम् । भवति । तेन । एनम् । सम् । गमयति । इषम् । मह: । ऊर्जम् । अस्मै । दुहे । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 24

    भाषार्थ -
    (इदम्, इदम्, एव) इस-इस प्रत्येक स्वस्थ अङ्गों वाला ही (अस्य) इस शिष्य का (रूपम्) स्वरूप (भवति) होता है, (तेन) उस स्वस्थ स्वरूप के साथ ही (एनम्) इस शिष्य का (संगमयति) अध्यात्म गुरु, परमेश्वर के साथ संगम अर्थात् मेल करा देता है। जो अध्यात्मगुरु (पञ्चौदनम्) पांच भोगों के स्वामी, (अजम्) अकाय, तथा (दक्षिणाज्योतिषम्) ज्योतिः स्वरूप परमेश्वर को दक्षिणा के फलरूप में (ददाति) प्रदान करता है (अस्मै) इस अध्यात्म गुरु के लिये परमेश्वर (इषम्) अन्न (महः) महत्त्व, (ऊर्जम्) बल और प्राण [दीर्घायुष्य] (दुहे) दोहन करता है, एतद्-रूपी दुग्ध प्रदान करता है।

    इस भाष्य को एडिट करें
    Top