अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 19
यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑। सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ॥
स्वर सहित पद पाठयम् । ब्रा॒ह्म॒णे । नि॒ऽद॒धे । यम् । च॒ । वि॒क्षु । या: । वि॒ऽप्रुष॑: । ओ॒द॒नाना॑म् । अ॒जस्य॑ । सर्व॑म् । तत् । अ॒ग्ने॒ । सु॒ऽकृ॒तस्य॑ । लो॒के । जा॒नी॒तात् । न॒: । स॒म्ऽगम॑ने । प॒थी॒नाम् ॥५.१९॥
स्वर रहित मन्त्र
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य। सर्वं तदग्ने सुकृतस्य लोके जानीतान्नः संगमने पथीनाम् ॥
स्वर रहित पद पाठयम् । ब्राह्मणे । निऽदधे । यम् । च । विक्षु । या: । विऽप्रुष: । ओदनानाम् । अजस्य । सर्वम् । तत् । अग्ने । सुऽकृतस्य । लोके । जानीतात् । न: । सम्ऽगमने । पथीनाम् ॥५.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 19
भाषार्थ -
(यम्) जिस ओदन को (ब्राह्मणे) ब्रह्मवेत्ता तथा वेदवेत्ता आचार्य [के हाथ] में (निदधे) मैं स्थापित करता हूं, (यं च) और जिसे (विक्षु) प्रजाओं में स्थापित करता हूं, और (अजस्य) व्रीहि के (ओदनानाम् याः विप्रुषः) पके ओदनों की जो विन्दुएं हैं, (सर्वं तद्) उस सब को (अग्ने) हे प्रकाशमय तथा ज्ञानमय परमेश्वर ! (पथीनां संगमने, सुकृतस्य लोके) पथों के संगम में जहां कि सुकर्मों का लोक है वहां, तू (नः) हमारे लिये (जानीत) जान।
टिप्पणी -
[मन्त्र में ब्राह्मण है वह आचार्य, जोकि अध्यात्म-शिक्षक है। विक्षु पद द्वारा बलिवैश्वदेव यज्ञ को सूचित किया है, जिस में कि प्राणिमात्र के लिये पक्वान्न के अंश भेंट किये जाते हैं। यथा “शुनां च पतितानां च श्वपचां पापरोगिणाम्। वायसानां कृमीणां च शनकैर्निवपेद् भुवि”। “अजस्य” द्वारा ब्रीहि सूचित किया है, जिस से तण्डुल निकाल कर आदन पकाए जाते हैं। यथा “अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ” (महाभारत, शान्तिपर्व अध्याय ३३७)। पथीनां संगमने= सम्भवतः देवमार्ग और पितृमार्ग का जहां संगम होता हो, वहां सुकृत का कोई स्थान विशेष हो जिसे कि “सुकृतस्य लोके” द्वारा निर्दिष्ट किया है]।