अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 30
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - अज सूक्त
आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्। जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥
स्वर सहित पद पाठआ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् । पि॒ता॒म॒हम् । जा॒याम् । जनि॑त्रीम् । मा॒तर॑म् । ये । प्रि॒या: । तान् । उप॑ । ह्व॒ये॒ ॥५.३०॥
स्वर रहित मन्त्र
आत्मानं पितरं पुत्रं पौत्रं पितामहम्। जायां जनित्रीं मातरं ये प्रियास्तानुप ह्वये ॥
स्वर रहित पद पाठआत्मानम् । पितरम् । पुत्रम् । पौत्रम् । पितामहम् । जायाम् । जनित्रीम् । मातरम् । ये । प्रिया: । तान् । उप । ह्वये ॥५.३०॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 30
भाषार्थ -
(आत्मानम्) निज अर्थात् अपने (पितरम्) पिता को, (पुत्रम्) पुत्र को, (पौत्रम्) पोते को, (पितामहम्) पिता के पिता को, (जायाम्) निज पत्नी को, (जनित्रीम् मातरम्) जन्मदात्री माता को, तथा (ये) जो (प्रियाः) अन्य प्रिय सम्बन्धी या मित्र हैं, (तान्) उन्हें (उपहूये) अपने समीप मैं बुलाता हूं, या सदा सत्कार पूर्वक बुलाता हूं, आदर पूर्वक बुलाता हूं। “आत्मनः, अपने पिता आदि”।
टिप्पणी -
[यह कथन पति का है। पति गृहजीवन में सबके साथ प्रेमपूर्वक व्यवहार करे, और उनके प्रति मधुर तथा प्रेममयी वाणी का प्रयोग किया करे। मन्त्र में संयुक्त पारिवारिक जीवन” का निर्देश हुआ है]