Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 12
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। स व्याप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥

    स्वर सहित पद पाठ

    ई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । लो॒कम् । ईप्स॑न् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । स: । विऽआ॒प्तिम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् । शि॒व: । अ॒स्मभ्य॑म् । प्रति॑ऽगृहीत:। अ॒स्तु॒ ॥५.१२॥


    स्वर रहित मन्त्र

    ईजानानां सुकृतां लोकमीप्सन्पञ्चौदनं ब्रह्मणेऽजं ददाति। स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥

    स्वर रहित पद पाठ

    ईजानानाम् । सुऽकृताम् । लोकम् । ईप्सन् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । स: । विऽआप्तिम् । अभि । लोकम् । जय । एतम् । शिव: । अस्मभ्यम् । प्रतिऽगृहीत:। अस्तु ॥५.१२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 12

    भाषार्थ -
    (ईजानानाम्) ध्यान-यज्ञ जिन्होंने किये हैं ऐसे (सुकृताम्) सुकर्मियों के (लोकम्) लोक की (ईप्सन्) इच्छा करता हुआ मुमुक्ष (पञ्चौदनम्, अजम्) पञ्चौदन “अज” को पञ्चौदन सहित जनन मरण रहित निज आत्मा को (ब्रह्मणे ददाति) ब्रह्म के प्रति समर्पित कर देता है। हे अज ! (सः) वह तू (एतम्) इस (व्याप्तिम् लोकम्, अभि) व्याप्ति वाले लोक पर (जय) विजय पा, और (शिवः) कल्याणमय हुआ वह (अस्मभ्यम्) हमारे लिये (प्रतिगृहीतः, अस्तु) स्वीकृत हुआ हो]।

    इस भाष्य को एडिट करें
    Top