अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 35
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥
स्वर रहित मन्त्र
यो वा उद्यन्तं नामर्तुं वेद। उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । उत्ऽयन्तम् । नाम । ऋतुम् । वेद । उद्यतीम्ऽउद्यतीम् । एव । अप्रियस्य । भ्रातृव्यस्य। श्रियम् । आ । दत्ते । एष: । वै । उत्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३५॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 35
भाषार्थ -
(यः) जो पुरोहित या अध्यात्मगुरु (वै) वस्तुतः (उद्यन्तम्) उदित होती हुई (ऋतुम्) ऋतु को (नाम) उसके नामानुरूप (वेद) जानता है, वह (उद्यतीम् उद्यतीम् एव) उदित होती हुई प्रत्येक (अप्रियस्य भ्रातृव्यस्य) अप्रिय भ्रातृव्य की (श्रियम्) शोभासम्पत्ति को (आदत्ते) हर लेता है। (एषः) यह (वै) वस्तुतः (उद्यन् नाम ऋतुः) उदय होती हुई ऋतु है, (यद् अजः पञ्चौदनः) जोकि पांच इन्द्रिय भोगों का स्वामी अजन्मा परमेश्वर है। वह पुरोहित या, अध्यात्मगुरु (अप्रियस्य भ्रातृव्यस्य) अप्रिय भ्रातृव्य की (श्रियम्) शोभा सम्पत्ति को (निर्दहति) दग्ध कर देता है, (आत्मना भवति) और स्वयं उस पर प्रभुता पा लेता है (यः) जोकि (पञ्चौदनम् अजम्) पांच इन्द्रिय भोगों के स्वामी अजन्मा परमेश्वर को, (दक्षिणाज्योतिषम्) दक्षिणा के फलस्वरूप पारमेश्वरीय ज्योति के रूप में गृहस्थी के प्रति (ददाति) प्रदान करता है।
टिप्पणी -
[उदित होती हुई ऋतु को “पञ्चौदन अज” कहा है। “उद्यन्तम्” ऋतु शिशिर हैं जोकि हेमन्त ऋतु के पश्चात् आती है। “शिशिर” पद शृहिंसायाम् (क्र्यादिः) द्वारा निष्पन्न हुआ है, जिस में कि वृक्षों के पत्ते विशीर्ण हो जाते हैं, झड़ जाते हैं। इस लिये इस ऋतु को पतझड़ भी कहते हैं, अर्थात् पत्ते-झाड़ने वाली ऋतु। शिशिर ऋतु को “पञ्चौदन अजः” कहा है। अजन्मा परमेश्वर हृदयाकाश में जब उदित हो रहा होता है तब जीवन में तामस, राजस रूपी पत्ते झड़ने आरम्भ हो जाते हैं। शेष अभिप्राय पूर्ववत मन्त्र ३१]