अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 16
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - त्रिपदानुष्टुप्
सूक्तम् - अज सूक्त
अ॒जो॒स्यज॑ स्व॒र्गोसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्। तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ॥
स्वर सहित पद पाठअ॒ज: । अ॒सि॒ । अज॑ । स्व॒:ऽग: । अ॒सि॒ । त्वया॑ । लो॒कम् । अङ्गि॑रस: । प्र । अ॒जा॒न॒न् । तम् । लो॒कम् । पुण्य॑म् । प्र । ज्ञे॒ष॒म् ॥५.१६॥
स्वर रहित मन्त्र
अजोस्यज स्वर्गोसि त्वया लोकमङ्गिरसः प्राजानन्। तं लोकं पुण्यं प्र ज्ञेषम् ॥
स्वर रहित पद पाठअज: । असि । अज । स्व:ऽग: । असि । त्वया । लोकम् । अङ्गिरस: । प्र । अजानन् । तम् । लोकम् । पुण्यम् । प्र । ज्ञेषम् ॥५.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 16
भाषार्थ -
(अज) हे अजन्मा परमेश्वर ! (अजः असि) तु सदा से जन्म रहित है, अकाय है, (स्वर्गः असि) तू स्वर्गरूप है, (अङ्गिरसः) प्राण विद्या के विज्ञों ने (त्वया) तेरी कृपा द्वारा (लोकम्) नाक को (प्राजानन्) जाना है। (तं पुण्यं लोकम्) उस पुण्य लोक को (प्रज्ञेषम्) तेरी कृपा से मैं भी जानूं।
टिप्पणी -
[यह कथन जीवन्मुक्त मुमुक्षु का है, क्या यह प्रार्थना अज (बकरा) कर सकता है ?]