अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 6
उत्क्रा॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्। अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ॥
स्वर सहित पद पाठउत् । क्रा॒म॒ । अत॑: । परि॑ । च॒ । इत् । अत॑प्त: । त॒प्तात् । च॒रो: । अधि॑ । नाक॑म् । तृ॒तीय॑म् । अ॒ग्ने: । अ॒ग्नि: । अधि॑ । सम् । ब॒भू॒वि॒थ॒ । ज्योति॑ष्मन्तम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् ॥५.६॥
स्वर रहित मन्त्र
उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम्। अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥
स्वर रहित पद पाठउत् । क्राम । अत: । परि । च । इत् । अतप्त: । तप्तात् । चरो: । अधि । नाकम् । तृतीयम् । अग्ने: । अग्नि: । अधि । सम् । बभूविथ । ज्योतिष्मन्तम् । अभि । लोकम् । जय । एतम् ॥५.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 6
भाषार्थ -
(अतः परि) इस परिस्थिति से (उत्क्राम) तू उन्नति की ओर पग बढ़ा (चेत्) यदि (अतप्तः) तुने तपश्चर्या नहीं की; (तप्तात्) अर्थात् तपश्चर्या द्वारा तप्त हुए (चरोः अधि) चरु से (तृतीये नाकम्) सुखमय तीसरे लोक की ओर पग बढ़ा। क्योंकि (अग्नेः अधि) तपश्चर्या की अग्नि से (अग्निः) अग्निसदृश पाप मल को जला देने वाला (सं बभूविथ) तू हुआ है। तु (एतम्) इस (ज्योतिष्मन्तं लोकम् अभि जय) ज्योतिः सम्पन्नलोक पर विजय प्राप्त कर।
टिप्पणी -
[चरुः१= चलने फिरने वाला शरीर। इसे (मन्त्र ५) में कुम्भी कहा है (नाकं तृतीयम्, देखो मन्त्र १०)। [१. अपरिपक्व हविः, ओदन, यव आदि।]