Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 26
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वे भवन्ति। स्व॒र्गं लो॒कम॑श्नुते॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

    स्वर सहित पद पाठ

    पञ्च॑ । रु॒क्मा । ज्योति॑: । अ॒स्मै॒ । भ॒व॒न्ति॒ । वर्म॑ । वासां॑सि । त॒न्वे᳡ । भ॒व॒न्ति॒ । स्व॒:ऽगम् । लो॒कम् । अ॒श्नु॒ते॒ । य: । अ॒जम् । पञ्च॑ओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२६॥


    स्वर रहित मन्त्र

    पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति। स्वर्गं लोकमश्नुते योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥

    स्वर रहित पद पाठ

    पञ्च । रुक्मा । ज्योति: । अस्मै । भवन्ति । वर्म । वासांसि । तन्वे । भवन्ति । स्व:ऽगम् । लोकम् । अश्नुते । य: । अजम् । पञ्चओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 26

    भाषार्थ -
    (पञ्च रुक्मा) पांच सुवर्णाभूषण (अस्मै) इसके लिये (ज्योतिः भवन्ति) शोभारूप होते हैं, (वासांसि) वस्त्र (तन्वे) शरीर के लिये (वर्म) कवचरूप (भवन्ति) होते हैं, तथा वह (स्वर्गम् लोकम्) स्वर्गलोक को (अश्नुते) प्राप्त करता है (यः) जोकि (पञ्चौदनम्) पांच इन्द्रिय भोगों के पति (अजम्) अजन्मा परमेश्वर को, (दक्षिणा ज्योतिषम्) अर्थात् ज्योतिः स्वरूप परमेश्वर को, दक्षिणा के फलस्वरूप में (ददाति) देता है, प्रत्यक्ष दर्शन करा देता है। पञ्चौदनम् = पञ्च ओदनाः ओदनानि वा यस्य, तम्।

    इस भाष्य को एडिट करें
    Top