अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑। मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
स्वर सहित पद पाठस॒हस्र॑ऽशृङ्ग: । वृ॒ष॒भ: । जा॒तऽवे॑दा: । घृ॒तऽआ॑हुत: । सोम॑ऽपृष्ठ: । सु॒ऽवीर॑: । मा । मा॒ । हा॒सी॒त् । ना॒थि॒त: । न । इत् । त्वा॒ । जहा॑नि । गो॒ऽपो॒षम् । च॒ । मे॒ । वी॒र॒ऽपो॒षम् । च॒ । धे॒हि॒ ॥१.१२॥
स्वर रहित मन्त्र
सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः। मा मा हासीन्नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥
स्वर रहित पद पाठसहस्रऽशृङ्ग: । वृषभ: । जातऽवेदा: । घृतऽआहुत: । सोमऽपृष्ठ: । सुऽवीर: । मा । मा । हासीत् । नाथित: । न । इत् । त्वा । जहानि । गोऽपोषम् । च । मे । वीरऽपोषम् । च । धेहि ॥१.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 12
Subject - Rohita, the Sun
Meaning -
Lord of infinite rays of radiant light, giver of abundant showers of vitality and divine bliss, pervading, knowing and watching every thing in existence, served and worshipped with oblations of ghrta, seat as well as sustainer of peace and divine joy, holily most potent, may, I pray, never forsake me, nor must I, O Lord, ever turn off from you. Give me wealth of lands, cows and culture, bless me with strength and sensitivity of mind and senses, a strong community of the brave all round, and a long line of progeny worthy of the brave.