अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 48
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते। तस्मा॑द्घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द्य॒ज्ञोजा॑यत ॥
स्वर सहित पद पाठस्व॒:ऽविद॑: । रोहि॑तस्य । ब्रह्म॑णा । अ॒ग्नि: । सम् । इ॒ध्य॒ते॒ । तस्मा॑त् । घ्रं॒स: । तस्मा॑त् । हि॒म: । तस्मा॑त् । य॒ज्ञ: । अ॒जा॒य॒त॒ १.४८॥
स्वर रहित मन्त्र
स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते। तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोजायत ॥
स्वर रहित पद पाठस्व:ऽविद: । रोहितस्य । ब्रह्मणा । अग्नि: । सम् । इध्यते । तस्मात् । घ्रंस: । तस्मात् । हिम: । तस्मात् । यज्ञ: । अजायत १.४८॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 48
Subject - Rohita, the Sun
Meaning -
The original creative fire of the existential yajna of Rohita, lord and spirit of cosmic bliss, is kindled, raised and conducted with simultaneous chant of Vedic hymns. And from that yajnic fire arises heat, thence cold, and thence arises the whole process of the yajna of creative evolution.