अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पञ्चपदा परातिजागता ककुम्मत्यतिजगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥
स्वर सहित पद पाठवाच॑: । प॒ते॒ । सौ॒म॒न॒सम् । मन॑: । च॒ । गो॒ऽस्थे । न॒: । गा: । ज॒नय॑ । योनि॑षु । प्र॒ऽजा: । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न् । परि॑ । अ॒हम् । आयु॑षा । वर्च॑सा । द॒धा॒मि॒ ॥१.१९॥
स्वर रहित मन्त्र
वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यहमायुषा वर्चसा दधामि ॥
स्वर रहित पद पाठवाच: । पते । सौमनसम् । मन: । च । गोऽस्थे । न: । गा: । जनय । योनिषु । प्रऽजा: । इह । एव । प्राण: । सख्ये । न: । अस्तु । तम् । त्वा । परमेऽस्थिन् । परि । अहम् । आयुषा । वर्चसा । दधामि ॥१.१९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 19
Subject - Rohita, the Sun
Meaning -
O Vachaspati, lord of divine speech, let our mind be noble and cheerful with good intentions and will. Let noble speech be generated in our assemblies. Let noble children be born in our families, and fertile cows be produced in our stalls and meadows. Here itself let pranic energy be favourable and friendly for us. O Lord Supreme, I, the ruler as well as the individual, dedicate myself to you with all my power and intelligence for all my life time.