Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 14
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - त्रिपदा पुरःपरशाक्वरा विपरीतपादलक्ष्मा पङ्क्तिः सूक्तम् - अध्यात्म प्रकरण सूक्त

    रोहि॑तो य॒ज्ञं व्यदधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑। वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥

    स्वर सहित पद पाठ

    रोहि॑त: । य॒ज्ञम् । वि । अ॒द॒धा॒त् । वि॒श्वऽक॑र्मणे । तस्मा॑त् । तेजां॑सि । उप॑ । मा॒ । इ॒मानि॑। आ । अ॒गु॒: । वो॒चेय॑म् । ते॒ । नाभि॑म् । भुव॑नस्य । अधि॑ । म॒ज्मनि॑॥१.१४॥


    स्वर रहित मन्त्र

    रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः। वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥

    स्वर रहित पद पाठ

    रोहित: । यज्ञम् । वि । अदधात् । विश्वऽकर्मणे । तस्मात् । तेजांसि । उप । मा । इमानि। आ । अगु: । वोचेयम् । ते । नाभिम् । भुवनस्य । अधि । मज्मनि॥१.१४॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 14

    Meaning -
    Vishvakarma with his divine vibration of thought sankalpa initiated the cosmic yajna of creative evolution. Mother Nature with divine pervasion, Rohita, the sun, and the ruler organise and extend the yajna of natural and social evolution onwards in the service of the lord supreme, Vishvakarma. From that yajna and this extension come to me all these brilliant gifts of light, comfort and dignity. O lord, O sun, O rulers, in this grand spectacle of existence from the macrocosmic to the microcosmic dynamics of yajna, I sing and celebrate your basic and central glory and majesty.

    इस भाष्य को एडिट करें
    Top