अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 32
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि। अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥
स्वर सहित पद पाठउ॒त्ऽयन् । त्वम् । दे॒व॒ । सू॒र्य॒ । स॒ऽपत्ना॑न् । अव॑ । मे॒ । ज॒हि॒ । अव॑ । ए॒ना॒न् । अश्म॑ना । ज॒हि॒ । ते॒ । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥१.३२॥
स्वर रहित मन्त्र
उद्यंस्त्वं देव सूर्य सपत्नानव मे जहि। अवैनानश्मना जहि ते यन्त्वधमं तमः ॥
स्वर रहित पद पाठउत्ऽयन् । त्वम् । देव । सूर्य । सऽपत्नान् । अव । मे । जहि । अव । एनान् । अश्मना । जहि । ते । यन्तु । अधमम् । तम: ॥१.३२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 32
Subject - Rohita, the Sun
Meaning -
O refulgent sun, brilliant ruler, rising in power and justice, eliminate our destructive rivals and adversaries. Destroy these enemies with the arms of thunder. Let them fall to deepest darkness and oblivion.