अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑। यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥
स्वर सहित पद पाठय: । रोहि॑त: । वृ॒ष॒भ: । ति॒ग्मऽशृ॑ङ्ग: । परि॑ । अ॒ग्निम् । परि॑ । सूर्य॑म् । ब॒भूव॑ । य: । वि॒ऽस्त॒भ्नाति॑ । पृ॒थि॒वीम् । दिव॑म् । च॒ । तस्मा॑त् । दे॒वा: । अधि॑ । सृष्टी॑: । सृ॒ज॒न्ते॒ ॥१.२५॥
स्वर रहित मन्त्र
यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव। यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥
स्वर रहित पद पाठय: । रोहित: । वृषभ: । तिग्मऽशृङ्ग: । परि । अग्निम् । परि । सूर्यम् । बभूव । य: । विऽस्तभ्नाति । पृथिवीम् । दिवम् । च । तस्मात् । देवा: । अधि । सृष्टी: । सृजन्ते ॥१.२५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 25
Subject - Rohita, the Sun
Meaning -
Rohita, self-refulgent lord supreme of infinite rays of light, most potent and generous, who rules over the fire and the sun, who sustains heaven and earth, is he, from whose power and inspiration the divine forces of nature and brilliant creative human geniuses create and shape the many forms of existence, art and science.