अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 51
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
यं वातः॑ परि॒शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
स्वर सहित पद पाठयम् । वात॑: । प॒रि॒ऽशुम्भ॑ति । यम् । वा॒ । इन्द्र॑: । ब्रह्म॑ण: । पति॑: । ब्रह्म॑ऽइध्दौ ।अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.५१॥
स्वर रहित मन्त्र
यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः। ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥
स्वर रहित पद पाठयम् । वात: । परिऽशुम्भति । यम् । वा । इन्द्र: । ब्रह्मण: । पति: । ब्रह्मऽइध्दौ ।अग्नी इति । ईजाते इति । रोहितस्य । स्व:ऽविद: ॥१.५१॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 51
Subject - Rohita, the Sun
Meaning -
That auspicious energy of cool which Vata, the wind, beatifies and empowers, and that fire which Indra, the sun, Brahmanaspati, lord of might, light and truth emblazes, these two fires, lighted and raised by Brahma, carry on the yajna of Rohita, lord and spirit of existential bliss and beauty.