Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 47
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न्कृ॒त्वा पर्व॑तान्। व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥

    स्वर सहित पद पाठ

    हि॒मम । घ्रं॒सम् । च॒ । आ॒ऽधाय॑ । यूपा॑न् । कृ॒त्वा । पर्व॑तान् । व॒र्षऽआ॑ज्यौ । अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.४७॥


    स्वर रहित मन्त्र

    हिमं घ्रंसं चाधाय यूपान्कृत्वा पर्वतान्। वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥

    स्वर रहित पद पाठ

    हिमम । घ्रंसम् । च । आऽधाय । यूपान् । कृत्वा । पर्वतान् । वर्षऽआज्यौ । अग्नी इति । ईजाते इति । रोहितस्य । स्व:ऽविद: ॥१.४७॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 47

    Meaning -
    Having placed the double fires of cold and heat in the earthly vedi, and having made the mountains as yajna posts of accomplishment, Rohita conducts the yajna, and the two fires, rain as medium of cold and ghrta as fuel of fire, conduct the creative yajna of Rohita, the spirit of existential bliss.

    इस भाष्य को एडिट करें
    Top