अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 45
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति। सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ॥
स्वर सहित पद पाठसूर्य॑: । द्याम् । सूर्य॑: । पृ॒थि॒वीम् । सूर्य॑: । आप॑: । अति॑ । प॒श्य॒ति॒ । सूर्य॑: । भू॒तस्य॑ । एक॑म् । चक्षु॑: । आ । रु॒रो॒ह॒ । दिव॑म् । म॒हीम् ॥१.४५॥
स्वर रहित मन्त्र
सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपोऽति पश्यति। सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥
स्वर रहित पद पाठसूर्य: । द्याम् । सूर्य: । पृथिवीम् । सूर्य: । आप: । अति । पश्यति । सूर्य: । भूतस्य । एकम् । चक्षु: । आ । रुरोह । दिवम् । महीम् ॥१.४५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 45
Subject - Rohita, the Sun
Meaning -
The Sun looks through and even beyond the highest region of light, the Sun shines over the earth and beyond, and the Sun penetrates through and beyond the waters and particles of space and the will and actions of humanity. The Sun is the one, only and unique eye of all living beings in existence, and the sun ascends to the highest heaven of space in existence.