Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 39
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि। इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म् ॥

    स्वर सहित पद पाठ

    अ॒मुत्र॑ । सन् । इ॒ह । वे॒त्थ॒ । इ॒त: । सन् । तानि॑ । प॒श्य॒सि॒ । इ॒त: । प॒श्य॒न्ति॒ । रो॒च॒नम् । दि॒वि । सूर्य॑म् । वि॒प॒:ऽचित॑म् ॥१.३९॥


    स्वर रहित मन्त्र

    अमुत्र सन्निह वेत्थेतः संस्तानि पश्यसि। इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥

    स्वर रहित पद पाठ

    अमुत्र । सन् । इह । वेत्थ । इत: । सन् । तानि । पश्यसि । इत: । पश्यन्ति । रोचनम् । दिवि । सूर्यम् । विप:ऽचितम् ॥१.३९॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 39

    Meaning -
    O Lord Supreme, O Sun, being there you know, see and illuminate every thing here, and being here, you know and see every thing there. The wise sages, however, from here only, see and realise the refulgent Sun, omniscient and illuminant, there in the heaven of light.

    इस भाष्य को एडिट करें
    Top