Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 52
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - पथ्यापङ्क्तिः सूक्तम् - अध्यात्म प्रकरण सूक्त

    वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥

    स्वर सहित पद पाठ

    वेदि॑म् । भूमि॑म् । क॒ल्प॒यि॒त्वा । दिव॑म्‌ । कृ॒त्वा । दक्षि॑णाम् । घ्रं॒सम् । तत् । अ॒ग्निम् । कृ॒त्वा । च॒कार॑ । विश्व॑म् । आ॒त्म॒न्ऽवत् । व॒र्षेण॑ । आज्ये॑न। रोहि॑त: ॥१.५२॥


    स्वर रहित मन्त्र

    वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम्। घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥

    स्वर रहित पद पाठ

    वेदिम् । भूमिम् । कल्पयित्वा । दिवम्‌ । कृत्वा । दक्षिणाम् । घ्रंसम् । तत् । अग्निम् । कृत्वा । चकार । विश्वम् । आत्मन्ऽवत् । वर्षेण । आज्येन। रोहित: ॥१.५२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 52

    Meaning -
    Having made earth as vedi and heaven as dakshina, the ritual gift, and the sun as fire with its complementarity of cool such as the moon, Rohita, lord and spirit of existential beauty and bliss, made the world evolve to a living entity with a soul, with the vitality of rain and ghrta.

    इस भाष्य को एडिट करें
    Top