अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्। अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्वर्लो॒कान्व्यानशे ॥
स्वर सहित पद पाठअ॒यम् । व॒स्ते॒ । गर्भ॑म् । पृ॒थि॒व्या: । दिव॑म् । व॒स्ते॒ । अ॒यम् । अ॒न्तरि॑क्षम् । अ॒यम् । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । स्व᳡: । लो॒कान् । वि। आ॒न॒शे॒ ॥१.१६॥
स्वर रहित मन्त्र
अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम्। अयं ब्रध्नस्य विष्टपि स्वर्लोकान्व्यानशे ॥
स्वर रहित पद पाठअयम् । वस्ते । गर्भम् । पृथिव्या: । दिवम् । वस्ते । अयम् । अन्तरिक्षम् । अयम् । ब्रध्नस्य । विष्टपि । स्व: । लोकान् । वि। आनशे ॥१.१६॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 16
Subject - Rohita, the Sun
Meaning -
This Rohita, self-refulgent Supreme Divine pervades, energises and vitalises the earth’s womb of fertility, it pervades and illuminates the heaven and the firmament, and it pervades and divinizes the highest regions of bliss on top of the regions of the sun.