Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व स्तभि॒तं तेन॒ नाकः॑। तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ॥

    स्वर सहित पद पाठ

    रोहि॑त: । द्यावा॑पृथि॒वी इत‍ि॑ । अ॒दृं॒ह॒त् । तेन॑ । स्व᳡: । स्त॒भि॒तम् । तेन॑ । नाक॑: । तेन॑ । अ॒न्तरि॑क्षम् । विऽमि॑ता । रजां॑सि । तेन॑ । दे॒वा: । अ॒मृत॑म् । अनु॑ । अ॒वि॒न्द॒न् ॥१.७॥


    स्वर रहित मन्त्र

    रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः। तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥

    स्वर रहित पद पाठ

    रोहित: । द्यावापृथिवी इत‍ि । अदृंहत् । तेन । स्व: । स्तभितम् । तेन । नाक: । तेन । अन्तरिक्षम् । विऽमिता । रजांसि । तेन । देवा: । अमृतम् । अनु । अविन्दन् ॥१.७॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 7

    Meaning -
    Rohita, self-refulgent lord creator, fixed and firmed the heaven and earth in orbit. It is by him the heaven of bliss is sustained, by him are the middle regions and space comprehended, and by him the divine sages attain the immortal nectar of bliss.

    इस भाष्य को एडिट करें
    Top