अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 31
सूक्त - ब्रह्मा
देवता - अग्निः
छन्दः - पञ्चपदा ककुम्मती शाक्वरगर्भा जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते। इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥
स्वर सहित पद पाठअग्ने॑ । स॒ऽपत्ना॑न् । अध॑रान् । पा॒द॒य॒ । अ॒स्मत् । व्य॒थय॑ । स॒ऽजा॒तम् । उ॒त्ऽपिपा॑नम् । बृ॒ह॒स्प॒ते॒ । इन्द्रा॑ग्नी॒ इति॑ । मित्रा॑वरुणौ । अध॑रे । प॒द्य॒न्ता॒म् । अप्र॑तिऽमन्यूयमाना: ॥१.३१॥
स्वर रहित मन्त्र
अग्ने सपत्नानधरान्पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते। इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥
स्वर रहित पद पाठअग्ने । सऽपत्नान् । अधरान् । पादय । अस्मत् । व्यथय । सऽजातम् । उत्ऽपिपानम् । बृहस्पते । इन्द्राग्नी इति । मित्रावरुणौ । अधरे । पद्यन्ताम् । अप्रतिऽमन्यूयमाना: ॥१.३१॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 31
Subject - Rohita, the Sun
Meaning -
O Agni, ruling and fighting force of fire, throw down and crush our destructive adversaries. O Brhaspati, lord of divine speech and wisdom, bring to naught the rebellious rivals even in our own ranks. O Indragni, ruling power and leading light of humanity, O Mitra and Varuna, powers of love and judgement, let our enemies fall down, their ambition, anger and enmity turned futile.