Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 44
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - परोष्णिक् सूक्तम् - अध्यात्म प्रकरण सूक्त

    वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि। यत्ते॑ स॒धस्थं॑ पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    वेद॑ । तत् । ते॒ । अ॒म॒र्त्य॒ । यत् । ते॒ । आ॒ऽक्रम॑णम् । दि॒वि । यत् । ते॒ । स॒धऽस्थ॑म् । प॒र॒मे । व‍िऽओ॑मन् ॥१.४४॥


    स्वर रहित मन्त्र

    वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि। यत्ते सधस्थं परमे व्योमन् ॥

    स्वर रहित पद पाठ

    वेद । तत् । ते । अमर्त्य । यत् । ते । आऽक्रमणम् । दिवि । यत् । ते । सधऽस्थम् । परमे । व‍िऽओमन् ॥१.४४॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 44

    Meaning -
    Lord of Immortality and Eternity, I know and realise your emergence and radiance in the highest region of light and your seat of presence which is in the ultimate haven of bliss.

    इस भाष्य को एडिट करें
    Top