अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 44
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - परोष्णिक्
सूक्तम् - अध्यात्म प्रकरण सूक्त
वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि। यत्ते॑ स॒धस्थं॑ पर॒मे व्योमन् ॥
स्वर सहित पद पाठवेद॑ । तत् । ते॒ । अ॒म॒र्त्य॒ । यत् । ते॒ । आ॒ऽक्रम॑णम् । दि॒वि । यत् । ते॒ । स॒धऽस्थ॑म् । प॒र॒मे । विऽओ॑मन् ॥१.४४॥
स्वर रहित मन्त्र
वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि। यत्ते सधस्थं परमे व्योमन् ॥
स्वर रहित पद पाठवेद । तत् । ते । अमर्त्य । यत् । ते । आऽक्रमणम् । दिवि । यत् । ते । सधऽस्थम् । परमे । विऽओमन् ॥१.४४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 44
Subject - Rohita, the Sun
Meaning -
Lord of Immortality and Eternity, I know and realise your emergence and radiance in the highest region of light and your seat of presence which is in the ultimate haven of bliss.