अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 35
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - अध्यात्म प्रकरण सूक्त
ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥
स्वर सहित पद पाठये । दे॒वा: । रा॒ष्ट्र॒ऽभृत॑: । अ॒भित॑: । यन्ति॑ । सूर्य॑म् । तै: । ते॒ । रोहि॑त: । स॒म्ऽवि॒दा॒न: । रा॒ष्ट्रम् । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑न: ॥१.३५॥
स्वर रहित मन्त्र
ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम्। तैष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः ॥
स्वर रहित पद पाठये । देवा: । राष्ट्रऽभृत: । अभित: । यन्ति । सूर्यम् । तै: । ते । रोहित: । सम्ऽविदान: । राष्ट्रम् । दधातु । सुऽमनस्यमान: ॥१.३५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 35
Subject - Rohita, the Sun
Meaning -
Those divine souls who are brilliant and generous and all round rise to the sun without reservation are sustainers and burden-bearers of the social order. Let Rohita, the ruler, happy and noble at heart, knowing, meeting and winning their cooperation, rule and maintain the governance and administration of the social order.