अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑। तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम् ॥
स्वर सहित पद पाठइ॒दम् । सद॑: । रोहि॑णी । रोहि॑तस्य । अ॒सौ । पन्था॑: । पृष॑ती । येन॑ । याति॑ । ताम् । ग॒न्ध॒र्वा: । क॒श्यपा॑: । उत् । न॒य॒न्ति॒ । क॒वय॑: । अप्र॑ऽमादम् ॥१.२३॥
स्वर रहित मन्त्र
इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति। तां गन्धर्वाः कश्यपा उन्नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥
स्वर रहित पद पाठइदम् । सद: । रोहिणी । रोहितस्य । असौ । पन्था: । पृषती । येन । याति । ताम् । गन्धर्वा: । कश्यपा: । उत् । नयन्ति । कवय: । अप्रऽमादम् ॥१.२३॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 23
Subject - Rohita, the Sun
Meaning -
This house of the people is the ruling leader’s seat of power, and this people’s power, Rohini, is the real strength and foundation of the ruler, and that policy and programme decided in the house is the path by which the leading power of the nation advances to progress and achievement. And this leading power of the nation, the people and the policy, Gandharvas, sagely scholars of divine speech, and Kashyapas, enlightened leaders of the nation, preserve in tradition and raise higher, and that very culture, character and tradition, poets and artists celebrate, protect and promote, continuously, without relent and doubt or question.