Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 21
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    हेडं॑ पशू॒नां न्येति ब्राह्म॒णेभ्योऽद॑दद्व॒शाम्। दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ॥

    स्वर सहित पद पाठ

    हेड॑म् । प॒शू॒नाम् । नि । ए॒ति॒ । ब्रा॒ह्म॒णेभ्य॑: । अद॑दत् । व॒शाम् । दे॒वाना॑म् । निऽहि॑तम् । भा॒गम् । मर्त्य॑: । च॒ । इत् । नि॒ऽप्रि॒य॒यते॑ ॥४.२१॥


    स्वर रहित मन्त्र

    हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम्। देवानां निहितं भागं मर्त्यश्चेन्निप्रियायते ॥

    स्वर रहित पद पाठ

    हेडम् । पशूनाम् । नि । एति । ब्राह्मणेभ्य: । अददत् । वशाम् । देवानाम् । निऽहितम् । भागम् । मर्त्य: । च । इत् । निऽप्रिययते ॥४.२१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 21

    टिप्पणीः - २१−(हेडम्) अनादरम्। क्रोधम् (नि) निश्चयेन (एति) प्राप्नोति (ब्राह्मणेभ्यः) ब्रह्मचारिभ्यः (अददत्) म० २०। अप्रयच्छन् (वशाम्) कमनीयां वेदवाणीम् (देवानाम्) विजिगीषूणाम् (निहितम्) नियमेन स्थापितम् (भागम्) भग−अण् समूहे। भगानामैश्वर्याणां समूहं वेदवाणीम् (मर्त्यः) मनुष्यः (चेत्) यदि (नि प्रियायते) म० ११। नीचभावेन प्रिय इवाचरति ॥

    इस भाष्य को एडिट करें
    Top