अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 13
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मिन्प्रा॒णम॑वय॒त्को अ॑पा॒नं व्या॒नमु॑। स॑मा॒नम॑स्मि॒न्को दे॒वोऽधि॑ शिश्राय॒ पूरु॑षे ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । प्रा॒णम् । अ॒व॒य॒त् । क: । अ॒पा॒नम् । वि॒ऽआ॒नम् । ऊं॒ इति॑ । स॒म्ऽआ॒नम् । अ॒स्मि॒न् । क: । दे॒व: । अधि॑ । शि॒श्रा॒य॒ । पुरु॑षे ॥२.१३॥
स्वर रहित मन्त्र
को अस्मिन्प्राणमवयत्को अपानं व्यानमु। समानमस्मिन्को देवोऽधि शिश्राय पूरुषे ॥
स्वर रहित पद पाठक: । अस्मिन् । प्राणम् । अवयत् । क: । अपानम् । विऽआनम् । ऊं इति । सम्ऽआनम् । अस्मिन् । क: । देव: । अधि । शिश्राय । पुरुषे ॥२.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 13
विषय - प्राण-समान
पदार्थ -
१. (कः) = किस आनन्दमय देव ने (अस्मिन् पूरुषे) = इस पुरुष में (प्राणम्) = प्राणवायु को (अवयत्) = बुना है। (क:) = किसने (अपानम्) = अपान को (उ) = और (व्यानम्) = सर्वशरीरगामी व्यानवायु को प्रवाहित किया है ? २. (अस्मिन्) = इसमें (कः देव:) = किस दिव्य परमपुरुष प्रभु ने (समानम्) = समानवायु को (अधि शिप्श्राय) = अधिश्रित किया है?
भावार्थ -
इस पुरुष में प्राणादि अवयवों का स्थापक पुरुष कितना अद्भुत स्रष्टा है?
इस भाष्य को एडिट करें