अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 3
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्। श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥
स्वर सहित पद पाठचतु॑ष्टयम् । यु॒ज्य॒ते॒ । संहि॑तऽअन्तम् । जानु॑ऽभ्याम् । ऊ॒र्ध्वम् । शि॒थि॒रम् । कब॑न्धम् । श्रोणी॒ इति॑ । यत् । ऊ॒रू इति॑ । क: । ऊं॒ इति॑ । तत् । ज॒जा॒न॒ । याभ्या॑म् । कृसि॑न्धम् । सुऽदृ॑ढम् । ब॒भूव॑ ॥२.३॥
स्वर रहित मन्त्र
चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम्। श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥
स्वर रहित पद पाठचतुष्टयम् । युज्यते । संहितऽअन्तम् । जानुऽभ्याम् । ऊर्ध्वम् । शिथिरम् । कबन्धम् । श्रोणी इति । यत् । ऊरू इति । क: । ऊं इति । तत् । जजान । याभ्याम् । कृसिन्धम् । सुऽदृढम् । बभूव ॥२.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 3
विषय - गुल्फौ-जानू
पदार्थ -
१. (कस्मात्) = किस कारण से (नु) = अब (गुल्फौ) = गिट्टे (अधरौ अकृण्वन) = नीचे बनाये हैं और (पूरुषस्य) = पुरुष-शरीर के (अष्ठीवन्तौ उत्तरौ) = घुटने ऊपर बनाये गये हैं? २. क्योंकर जड़े-जाँ (निर्ऋत्य न्यदधुः) = अलग-अलग करके रक्खी गई है? (जानुनो: सन्धी क्वस्वित्) = घुटनों की सन्धियों को कहाँ रक्खा गया है? (कः उ तत् चिकेत) = कौन इसे निश्चय से जानता है?
भावार्थ -
इस शरीर की रचना को पूरा-पूरा समझना कठिन है।
इस भाष्य को एडिट करें