अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 16
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे। उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥
स्वर सहित पद पाठकेन॑ । आप॑: । अनु॑ । अ॒त॒नु॒त॒ । केन॑ । अह॑: । अ॒क॒रो॒त् । रु॒चे । उ॒षस॑म् । केन॑ । अनु॑ । ऐ॒न्ध्द॒ । केन॑ । सा॒य॒म्ऽभ॒वम् । द॒दे॒ ॥२.१६॥
स्वर रहित मन्त्र
केनापो अन्वतनुत केनाहरकरोद्रुचे। उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥
स्वर रहित पद पाठकेन । आप: । अनु । अतनुत । केन । अह: । अकरोत् । रुचे । उषसम् । केन । अनु । ऐन्ध्द । केन । सायम्ऽभवम् । ददे ॥२.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 16
विषय - आपः-अहः
पदार्थ -
१.(केन) = किससे (आप:) = ये जल अथवा शरीरस्थ वीर्यकण (अन्वतनुत) = अनुकूलता से विस्तृत किये गये हैं? (केन) = किसने (रुचे) = प्रकाश के लिए (अहः) = दिन व सूर्य को (अकरोत्) = बनाया है? (केन) = किसने (उषसम्) = उषाकाल को (अन्वन्द्ध) = पुरुष के अनुकूल दीस किया है और (केन) = किसने (सायंभवं ददे) = सायंकाल को दिया है?
भावार्थ -
किस अनुपम देव ने 'जलों, दिनों, उषाओं व सायंकालों का निर्माण किया है?
इस भाष्य को एडिट करें