अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 15
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त्को अ॑स्याकल्पयज्ज॒वम् ॥
स्वर सहित पद पाठक: । अ॒स्मै॒ । वास॑: । परि॑ । अ॒द॒धा॒त् । क: । अ॒स्य॒ । आयु॑: । अ॒क॒ल्प॒य॒त् । बल॑म् । क: । अ॒स्मै॒ । प्र । अ॒य॒च्छ॒त् । क: । अ॒स्य॒ । अ॒क॒ल्प॒य॒त् । ज॒वम् ॥२.१५॥
स्वर रहित मन्त्र
को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥
स्वर रहित पद पाठक: । अस्मै । वास: । परि । अदधात् । क: । अस्य । आयु: । अकल्पयत् । बलम् । क: । अस्मै । प्र । अयच्छत् । क: । अस्य । अकल्पयत् । जवम् ॥२.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 15
विषय - वास:-जवः
पदार्थ -
१. (क:) = कौन (अस्मै) = इस पुरुष के लिए (वासः पर्यदधात्) = देहरूप वस्त्र को धारण कराता है? (क:) = कौन (अस्य) = इस पुरुष के (आयुः अकल्पयत्) = आयुकाल को नियत करता है? (अस्मै) = इस पुरुष के लिए (बलम्) = बल को (कः प्रायच्छत्) = कौन देता है? (क:) = कौन (अस्य) = इसके (जवम्) = वेग व (क्रिया) = सामर्थ्य को (अकल्पयत्) = रचता है?
भावार्थ -
किस अद्भुत देव ने हमें शरीररूप वस्त्र, आयु, बल व वेग को प्राप्त कराया है?
इस भाष्य को एडिट करें