अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 29
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्। तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ॥
स्वर सहित पद पाठय: । वै । ताम् । ब्रह्म॑ण: । वेद॑ । अ॒मृते॑न । आऽवृ॑ताम् । पुर॑म् । तस्मै॑ । ब्रह्म॑ । च॒ । ब्रा॒ह्मा: । च॒ । चक्षु॑: । प्रा॒णम् । प्र॒ऽजाम् । द॒दु॒: ॥२.२९॥
स्वर रहित मन्त्र
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम्। तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥
स्वर रहित पद पाठय: । वै । ताम् । ब्रह्मण: । वेद । अमृतेन । आऽवृताम् । पुरम् । तस्मै । ब्रह्म । च । ब्राह्मा: । च । चक्षु: । प्राणम् । प्रऽजाम् । ददु: ॥२.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 29
विषय - चक्षु, प्राण, प्रजा
पदार्थ -
१. (यः) = जो पुरुष (वै) = निश्चय से (अमृतेन आवृताम्) = नीरोगता से आच्छादित, अर्थात् पूर्ण नौरोग (ताम्) = उस शरीर-नगरी को (ब्रह्मण: वेद) = ब्रह्म का जानता है, अर्थात् जो यह समझ लेता है कि यह शरीर उस प्रभु का है, (तस्मै) = उस ज्ञानी पुरुष के लिए (ब्रह्म च ब्राह्मा: च) = प्रभु व प्रभु से उत्पादित ये सूर्यादि देव (चक्षुः प्राणं प्रजाम्) = चक्षु आदि इन्द्रियशक्तियों, प्राणशक्ति व उत्तम सन्तान को (ददुः) = देते हैं।
भावार्थ -
जो इस शरीर को ब्रह्म का समझता है, वह पूर्ण प्रयत्न से इसे स्वस्थ रखने के लिए यनशील होता है। प्रभुकृपा से इसे उत्तम इन्द्रियाँ, प्राणशक्ति व उत्तम प्रजा प्राप्त होती है।
इस भाष्य को एडिट करें