अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 9
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्र्यः। आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ॥
स्वर सहित पद पाठप्रि॒य॒ऽअ॒प्रि॒याणि॑ । ब॒हु॒ला । स्वप्न॑म् । सं॒बा॒ध॒ऽत॒न्द्र्य᳡: । आ॒ऽन॒न्दान् । उ॒ग्र: । नन्दा॑न् । च॒ । कस्मा॑त् । व॒ह॒ति॒ । पुरु॑ष: ॥२.९॥
स्वर रहित मन्त्र
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः। आनन्दानुग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥
स्वर रहित पद पाठप्रियऽअप्रियाणि । बहुला । स्वप्नम् । संबाधऽतन्द्र्य: । आऽनन्दान् । उग्र: । नन्दान् । च । कस्मात् । वहति । पुरुष: ॥२.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 9
विषय - प्रियाप्रियाणि
पदार्थ -
१. हे पुरुषो! विचारो कि (उग्रः पूरुषः) = तेजस्वी होता हुआ पुरुष (बहुला) = बहुत प्रकार के (प्रियाप्रियाणि) = प्रिय व अप्रिय भावों को, (स्वपम्) = स्वप्न को (संबाधतन्द्रयः) = बाधाओं [पीड़ाओं] व थकानों को (आनन्दान्) = आनन्दों को (च नन्दान्) = और समृद्धियों को (कस्मात् वहति) = किस कारण से प्राप्त करता है?
भावार्थ -
किस देव की अधीनता में तेजस्वी-से-तेजस्वी पुरुष भी प्रिय व अप्रिय कर्मफलों को प्राप्त करता है।
इस भाष्य को एडिट करें