Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 8
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥

    स्वर सहित पद पाठ

    म॒स्तिष्क॑म् । अ॒स्य॒ । य॒त॒म: । ल॒लाट॑म् । क॒काटि॑काम् । प्र॒थ॒म: । य: । क॒पाल॑म् । चि॒त्वा । चित्य॑म् । हन्वो॑: । पुरु॑षस्य । दिव॑म् । रु॒रो॒ह॒ । क॒त॒म: । स: । दे॒व: ॥२.८॥


    स्वर रहित मन्त्र

    मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम्। चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥

    स्वर रहित पद पाठ

    मस्तिष्कम् । अस्य । यतम: । ललाटम् । ककाटिकाम् । प्रथम: । य: । कपालम् । चित्वा । चित्यम् । हन्वो: । पुरुषस्य । दिवम् । रुरोह । कतम: । स: । देव: ॥२.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 8

    पदार्थ -

    १. (यतमः प्रथम:) = जिस प्रथम देव ने-जिस सर्वव्यापक [प्रथ विस्तारे] देव ने (अस्य पूरुषस्य) = इस पुरुष के (मस्तिष्कं ललाटम्) = मस्तिष्क [भेजे] व ललाट [माथे] को (यः) = जिसने (ककाटिकाम्) = सिर के पिछले भाग को व (कपालम्) = खोपड़ी को तथा (हन्वो: चित्यम्) = दोनों जबड़ों के सञ्चय को (चित्त्वा) = चिनकर (दिवं रुरोह) = अपने प्रकाशमय रूप में आरोहण किया है, (सः देवः कतम:) = वह देव कौन-सा है?

    भावार्थ -

    पुरुष के 'मस्तिष्क, ललाट, ककाटि, कपाल व हनुओं की रचना में उस अज्ञेय प्रभु की महिमा दृष्टिगोचर हो रही है।

    इस भाष्य को एडिट करें
    Top