अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 14
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे। को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । य॒ज्ञम् । अ॒द॒धा॒त् । एक॑: । दे॒व: । अधि॑ । पुरु॑षे । क: । अ॒स्मि॒न् । स॒त्यम् । क: । अनृ॑तम् । कुत॑: । मृ॒त्यु: । कुत॑: । अ॒मृत॑म् ॥२.१४॥
स्वर रहित मन्त्र
को अस्मिन्यज्ञमदधादेको देवोऽधि पूरुषे। को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥
स्वर रहित पद पाठक: । अस्मिन् । यज्ञम् । अदधात् । एक: । देव: । अधि । पुरुषे । क: । अस्मिन् । सत्यम् । क: । अनृतम् । कुत: । मृत्यु: । कुत: । अमृतम् ॥२.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 14
विषय - यज्ञ-अमृत
पदार्थ -
१. (कः) = कौन (एकः देव:) अद्वितीय देव (अस्मिन् पूरुषे अधि) = इस पुरुष में (यज्ञं अदधात्) = यज्ञ को स्थापित करनेवाला हुआ? (क:) = किसने (अस्मिन्) = इसमें (सत्यम्) = सत्य को (क:) = और किसने (अन्तम्) = असत्य को स्थापित किया है? (कुतः मृत्यु:) = कहाँ से यह मृत्यु आती है, और (कुतः अमृतम्) = कहाँ से नीरोगता की स्थापना होती है?
भावार्थ -
'यज्ञ, सत्य, अनृत, मृत्यु व अमृत' का संस्थापक देव कौन है?
इस भाष्य को एडिट करें