Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 1
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥

    स्वर सहित पद पाठ

    केन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥


    स्वर रहित मन्त्र

    केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ। केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥

    स्वर रहित पद पाठ

    केन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य । केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ । केन । अङ्गुली: । पेशनी: । केन । खानि । केन । उत्ऽश्लङ्खौ । मध्यत: । क: । प्रतिऽस्थाम् ॥२.१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 1

    पदार्थ -

    १. (पूरुषस्य) = पुरुषदेह की (पार्ष्णी) = दोनों एडियों (केन आभृते) = किसने बनायी हैं? (मांसं केन संभृतम्) = मांस को किसने सम्यक् भूत [धारित] किया है? (केन गुल्फौ) = किसने गिट्टों को लगाया है? २. (केन पेशनी:) = किसने सुन्दर अवयवोंवाली [पिश अवयवे] (अंगुली:) = अंगुलियों को संभृत किया है? (केन खानि) = किसने इन्द्रिय-छिद्रों को बनाया है? (केन उच्छ्लङ्खौ) = [उत् श्लंक गतौ] किसने उत्कृष्ट गतिवाले दोनों शिर:कपाल बनाये हैं? (मध्यतः) = शरीर के मध्य में (क:) = किसने (प्रतिष्ठाम्) = बैठने के आधारभूत 'श्रोणिफलक'-नितम्ब बनाये हैं?

    भावार्थ -

    एक-एक अंग की रचना में प्रभु की महिमा दृष्टिगोचर होती है।

    इस भाष्य को एडिट करें
    Top