अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 12
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च। गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । रू॒पम् । अ॒द॒धा॒त् । क: । म॒ह्यान॑म् । च॒ । नाम॑ । च॒ । गा॒तुम् । क: । अ॒स्मि॒न् । क: । के॒तुम् । क: । च॒रित्रा॑णि । पुरु॑षे ॥२.१२॥
स्वर रहित मन्त्र
को अस्मिन्रूपमदधात्को मह्मानं च नाम च। गातुं को अस्मिन्कः केतुं कश्चरित्राणि पूरुषे ॥
स्वर रहित पद पाठक: । अस्मिन् । रूपम् । अदधात् । क: । मह्यानम् । च । नाम । च । गातुम् । क: । अस्मिन् । क: । केतुम् । क: । चरित्राणि । पुरुषे ॥२.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 12
विषय - रूपं चरित्रं
पदार्थ -
१. (क:) = कौन (अस्मिन् पूरुषे) = इस पुरुष में (रूपं अदधात्) = रूप को स्थापित करता है? (च) = और (क:) = कौन (मह्मानं नाम च) = महिमा और नाम को स्थापित करनेवाला है? (क:) = कौन (अस्मिन्) = इस पुरुष में (गातुम्) = गीत को, शब्द को स्थापित करता है? (कः केतुम्) = कौन ज्ञान को, (कः च) = और कौन (चरित्राणि) = आचरणों को स्थापित करता है?
भावार्थ -
पुरुष में 'रूप, महिमा, नाम, शब्द, ज्ञान व चरित्रों का स्थापन कौन करता है?
इस भाष्य को एडिट करें