Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 11
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - जगती सूक्तम् - ब्रह्मप्रकाशन सूक्त

    को अ॑स्मि॒न्नापो॒ व्यदधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः। ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥

    स्वर सहित पद पाठ

    क: । अ॒स्मि॒न् । आप॑: । वि । अ॒द॒धा॒त् । वि॒षु॒ऽवृत॑: । पु॒रु॒:ऽवृत॑: । सि॒न्धु॒ऽसृत्या॑य । जा॒ता: । ती॒व्रा: । अ॒रु॒णा: । लोहि॑नी: । ता॒म्र॒ऽधू॒म्ना: । ऊ॒र्ध्वा: । अवा॑ची: । पुरु॑षे । ति॒रश्ची॑: ॥२.११॥


    स्वर रहित मन्त्र

    को अस्मिन्नापो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः। तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥

    स्वर रहित पद पाठ

    क: । अस्मिन् । आप: । वि । अदधात् । विषुऽवृत: । पुरु:ऽवृत: । सिन्धुऽसृत्याय । जाता: । तीव्रा: । अरुणा: । लोहिनी: । ताम्रऽधूम्ना: । ऊर्ध्वा: । अवाची: । पुरुषे । तिरश्ची: ॥२.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 11

    पदार्थ -

    १. (अस्मिन् पुरुषे) = इस पुरुष-शरीर में (आपः) = रुधिररूप द्रवों को (कः व्यदधात्) = किसने बनाया है, जोकि (विषुवृत:) = नाना प्रकार से देह में घूमते हैं, (पुरूवतः) = [पू पालनपूरणयोः] पालन व पूरण करने के दृष्टिकोण से घूमनेवाले, (सिन्धुसत्याय जाता:) = नाड़ीरूप सिन्धुओं में गति करने के योग्य हो गये हैं। २. ये रुधिरद्रव (तीव्रा:) = तीव्र गतिवाले (अरुणा:) = लाल रंगवाले (लोहिनी:) = लोह धातु को साथ ले-जानेवाले, (ताम्रधूम्रा:) = तांबे के धुएँ के समान रंगवाले, (ऊर्ध्वा अवाची: तिरश्ची:) = ऊपर, नीचे व तिरछे चलनेवाले हैं।

    भावार्थ -

    नाड़ियों में प्रवाहित होनेवाले इस अद्भुत रुधिर का निर्माण किसने किया है?

    इस भाष्य को एडिट करें
    Top