अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 10
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - पुरोकृतिस्त्रिपदा विराट्त्रिष्टुप्
सूक्तम् - रुद्र सूक्त
तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्वन्तरि॑क्षम्। तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ॥
स्वर सहित पद पाठतव॑ । चत॑स्र: । प्र॒ऽदिश॑: । तव॑ । द्यौ: । पृ॒थि॒वी । तव॑ । इ॒दम् । उ॒ग्र॒ । उ॒रु । अ॒न्तरि॑क्षम् । तव॑ । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । पृ॒थि॒वीम् । अनु॑ ॥२.१०॥
स्वर रहित मन्त्र
तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम्। तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥
स्वर रहित पद पाठतव । चतस्र: । प्रऽदिश: । तव । द्यौ: । पृथिवी । तव । इदम् । उग्र । उरु । अन्तरिक्षम् । तव । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । पृथिवीम् । अनु ॥२.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 10
विषय - प्रभु के प्रशासन में
पदार्थ -
१. हे उग्र उद्गुर्णबल रुद्र! (चतस्त्रः) = चारों (प्रदिश:) = प्रधानभूत प्राची आदि दिशाएँ (तव) = आपकी ही स्वभूत हैं। (द्यौः) = वह प्रकाशमय स्वर्गलोक भी (तव) = आपके हो वश में है। (पृथिवी) = यह पृथिवीलोक भी (तव) = आपका ही स्वभूत है। (इदम्) = यह (उरु) = विस्तीर्ण (अन्तरिक्षम्) = अन्तरिक्ष भी (तव) = आपके ही अधीन है। २. (इदं सर्व आत्मन्बत्) = भोक्तरूप आत्मा से अधिष्ठित ये सब शरीरसमूह (तव) = आपके ही प्रशासन में हैं। (पृथिवीम् अनु) = पृथिवी को लक्ष्य करके, अर्थात् इस पृथिवी पर (यत् प्राणत्) = जो प्राण ले रहा है, वह सब आपके ही प्रशासन में है।
भावार्थ -
सब ब्रह्माण्ड व सब प्राणी प्रभु के प्रशासन में ही चल रहे हैं।
इस भाष्य को एडिट करें