Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 25
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - रुद्र सूक्त

    शिं॒शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि। न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न्परि॑ पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे ॥

    स्वर सहित पद पाठ

    शिं॒शु॒मारा॑: । अ॒ज॒ग॒रा: । पु॒री॒कथा॑: । ज॒षा: । मत्स्या॑: । र॒ज॒सा: । येभ्य॑: । अस्य॑सि । न । ते॒ । दू॒रम् । न । प॒रि॒ऽस्था । अ॒स्ति॒ । ते॒ । भ॒व॒ । स॒द्य: । सर्वा॑न् । परि॑ । प॒श्य॒सि॒ । भूमि॑म् । पूर्व॑स्मात् । हं॒सि॒ । उत्त॑रस्मिन् । स॒मु॒द्रे ॥२.२५॥


    स्वर रहित मन्त्र

    शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि। न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान्परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्समुद्रे ॥

    स्वर रहित पद पाठ

    शिंशुमारा: । अजगरा: । पुरीकथा: । जषा: । मत्स्या: । रजसा: । येभ्य: । अस्यसि । न । ते । दूरम् । न । परिऽस्था । अस्ति । ते । भव । सद्य: । सर्वान् । परि । पश्यसि । भूमिम् । पूर्वस्मात् । हंसि । उत्तरस्मिन् । समुद्रे ॥२.२५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 25

    पदार्थ -

    १. (शिंशमारा:) = नक्र विशेष, (अजगरा:) = अजगर, (पुरिकया:) = कठोर पीठवाले कछुए, (जषा:) = बड़े मत्स्य (मत्स्या:) = मछलियाँ, (रजसा:) = [रजांसि उदकम्-नि०] अन्य जलचर-ये सब प्राणी तेरे ही है, (येभ्य:) = जिनसे अस्यसि तू दीप्त होता है-इन सबमें तेरी महिमा का दर्शन होता है। २. हे प्रभो ! (ते) = आपसे (न दूरम्) = कुछ भी दूर नहीं है। हे (भव) = सर्वोत्पादक! (न ते परिष्ठा अस्ति) = कोई वस्तु आपको घेर लेनेवाली नहीं है। आप (सद्यः) = शीघ्र ही (सर्वान् परिपश्यसि) = सबको देखते हैं। (पूर्वस्मात्) = पूर्वसमुद्र से लेकर (उत्तरस्मिन् समुद्रे) = उत्तर समुद्र में होनेवाली (भूमि हंसि) = [हन् गतौ] भूमि को आप प्राप्त होते हैं-सारी भूमि पर व्याप्त हो रहे हैं।

    भावार्थ -

    नक्र आदि सब बड़े-बड़े जलचरों में प्रभु की महिमा प्रकट हो रही है। प्रभु प्रत्येक वस्तु के सदा सन्निहित हैं। सबका ध्यान करते हैं। सर्वत्र व्याप्त व सर्वत्र गतिवाले हैं।

    इस भाष्य को एडिट करें
    Top