अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 26
मा नो॑ रुद्र त॒क्मना॒ मा वि॒षेण॒ मा नः॒ सं स्रा॑ दि॒व्येना॒ग्निना॑। अ॒न्यत्रा॒स्मद्वि॒द्युतं॑ पातयै॒ताम् ॥
स्वर सहित पद पाठमा । न॒: । रु॒द्र॒ । त॒क्मना॑ । मा । वि॒षेण॑ । मा । न॒: । सम् । स्रा॒: । दि॒व्येन॑ । अ॒ग्निना॑ । अ॒न्यत्र॑ । अ॒स्मत् । वि॒ऽद्युत॑म् । पा॒त॒य॒ । ए॒ताम् ॥२.२६॥
स्वर रहित मन्त्र
मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना। अन्यत्रास्मद्विद्युतं पातयैताम् ॥
स्वर रहित पद पाठमा । न: । रुद्र । तक्मना । मा । विषेण । मा । न: । सम् । स्रा: । दिव्येन । अग्निना । अन्यत्र । अस्मत् । विऽद्युतम् । पातय । एताम् ॥२.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 26
विषय - तक्मा, विष, दिव्य अग्नि
पदार्थ -
१. हे (रुद्र) = दुष्टों को रुलानेवाले प्रभो ! (न:) = हमें (तक्मना) = जीवन को कष्टमय बनानेवाले ज्वर से (मा संस्त्रा:) = मत संसृष्ट कीजिए। (विषेण) = प्राणापहारी विष से (मा) = मत संसृष्ट कीजिए तथा (न:) = हमें (दिव्येन अग्निना) = अन्तरिक्ष में होनेवाली विधुदूप अग्नि से (मा) = मत संसृष्ट कीजिए। २. हे रुद्र! (एताम्) = इस (विद्युतम्) = विद्युत् को (अस्मत्) = हमसे अन्यत्र अन्य स्थान में (पातय) = गिराइए।
भावार्थ -
हम पवित्र जीवनवाले बनते हुए सर्वत्र प्रभु की महिमा को देखें और ज्वर, विष व विद्युत्पतन द्वारा असमय में विनष्ट न हों।
इस भाष्य को एडिट करें