अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 10
अ॒मुत्रै॑न॒मा ग॑च्छताद्दृ॒ढा न॒द्धा परि॑ष्कृता। यस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ॥
स्वर सहित पद पाठअ॒मुत्र॑ । ए॒न॒म् । आ । ग॒च्छ॒ता॒त् । दृ॒ढा । न॒ध्दा । परि॑ष्कृता । यस्या॑: । ते॒ । वि॒ऽचृ॒ताम॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: ॥३.१०॥
स्वर रहित मन्त्र
अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता। यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥
स्वर रहित पद पाठअमुत्र । एनम् । आ । गच्छतात् । दृढा । नध्दा । परिष्कृता । यस्या: । ते । विऽचृतामसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: ॥३.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 10
विषय - दृढ़ा, नद्धा, परिष्कृता
पदार्थ -
१.हे शाले! (यस्याः ते) = जिस तेरे (अङ्गम् अङ्गम्) = एक-एक अङ्गको तथा (परुः परु:) = एक एक जोड़ को (विचृतामसि) = विशेषरूप से ग्रथित करते हैं, वह तू (दुढा) = बड़ी दृढ़, (नद्धा) = सुम्बद्ध व (परिष्कृता) = सम्यक् अलंकृत हुई-हुई तेरा निर्माण करनेवाले गृहपति को (अमुत्र) = भविष्य में अगले समय में (आगच्छन्तात्) = प्राप्त हो, अर्थात् तू प्रतिदिन टूटती-फूटती न रह ।
भावार्थ -
घर के एक-एक अङ्ग व पर्व को सुग्नथित किया जाए। यह दृक, सुबद्ध व परिष्कृत घर भविष्य में गृहपति को सुखी करनेवाला हो।
इस भाष्य को एडिट करें