Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त

    यत्ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः। बृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत् ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । न॒ध्दम् । वि॒श्व॒ऽवा॒रे॒ । पाशे॑: । ग्र॒न्थि: । च॒ । य: । कृ॒त: । बृह॒स्पति॑:ऽइव । अ॒हम् । ब॒लम् । वा॒चा । वि । स्रं॒स॒या॒मि॒ । तत् ॥३.२॥


    स्वर रहित मन्त्र

    यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः। बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥

    स्वर रहित पद पाठ

    यत् । ते । नध्दम् । विश्वऽवारे । पाशे: । ग्रन्थि: । च । य: । कृत: । बृहस्पति:ऽइव । अहम् । बलम् । वाचा । वि । स्रंसयामि । तत् ॥३.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 2

    पदार्थ -

    १. हे (विश्ववारे) = सब वरणीय पदार्थोंवाली व सब ओर द्वारोंवाली शाले! (यत् ते नद्धम्) = जो तेरा बन्धन (यः पाश:) = जो जाल (ग्रन्थिः च) = और जोड़ (कृत:) = किया गया है, (अहम्) = मैं (तत्) = उसे उसी प्रकार (वाचा) = वेदवाणी के निर्देशानुसार (विस्त्रंसयामि) = [संसु अध:पतने] विगत पतनवाला करता हूँ, (इव) = जैसेकि (बृहस्पतिः) = एक ज्ञानी पुरुष (वाचा) = वेदवाणी के निर्देशानुसार कर्म करता हुआ (बलम्) = बल को विगत पतनवाला करता है।

    भावार्थ -

    मैं वेदवाणी के निर्देशानुसार कर्म करता हुआ इस शाला के बन्धनों, जालों व ग्रन्थियों को पतनशून्य व दृढ़ करता हूँ।

    इस भाष्य को एडिट करें
    Top