अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 5
सं॑दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च। इ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठस॒म्ऽदं॒शाना॑म् । प॒ल॒दाना॑म् । परि॑ऽस्वञ्जल्यस्य । च॒ । इ॒दम् । मान॑स्य । पत्न्या॑: । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.५॥
स्वर रहित मन्त्र
संदंशानां पलदानां परिष्वञ्जल्यस्य च। इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥
स्वर रहित पद पाठसम्ऽदंशानाम् । पलदानाम् । परिऽस्वञ्जल्यस्य । च । इदम् । मानस्य । पत्न्या: । नध्दानि । वि । चृतामसि ॥३.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 5
विषय - 'मानस्य पत्नी' शाला
पदार्थ -
१. (इदम्) = [इदानीम्] अब (मानस्य पत्न्या:) = मान की रक्षा करनेवाली, अर्थात् सर्वत्र मान [माप]-पूर्वक बनाई गई इस शाला के (सन्दंशानाम्) = कैंची के आकार की जुड़ी लकड़ियों के (पलदानाम्) = [पल straw, husk] तृणों से बनी चटाइयों के (च) = और (परिष्वञ्जलस्य) = [परि स्वज] चारों ओर के पारस्परिक आलिंगन [बन्धन] के (नद्धानि) = बन्धनों को (विचृतामसि) = विशेषरूप से ग्रथित करते हैं।
भावार्थ -
शाला नाप-तोलकर बनाई जाए। इसके 'सन्दंशों, पलदों व परिष्वजल्य' के बन्धन सुदृढ़ हों।
इस भाष्य को एडिट करें