Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 11
    ऋषिः - प्रजापतिर्ऋषिः देवता - जिज्ञासुर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    2

    का स्वि॑दासीत् पू॒र्वचि॑त्तिः॒ किस्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत् पिलिप्पि॒ला का स्वि॑दासीत् पिशङ्गि॒ला॥११॥

    स्वर सहित पद पाठ

    का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः॒। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥११ ॥


    स्वर रहित मन्त्र

    का स्विदासीत्पूर्वचित्तिः किँ स्विदासीद्बृहद्वयः । का स्विदासीत्पिलिप्पिला का स्विदासीत्पिशङ्गिला ॥


    स्वर रहित पद पाठ

    का। स्वित्। आसीत्। पूर्वचित्तिरिति पूर्वऽचित्तिः। किम्। स्वित्। आसीत्। बृहत्। वयः। का। स्वित्। आसीत्। पिलिप्पिला। का। स्वित्। आसीत्। पिशङ्गिला॥११॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 11
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे विद्वानहो, आम्ही (जिज्ञासू सामान्यजन) तुम्हांला विचारत आहोत की (पूर्वचित्तिः) स्मृतीचा पहिला विषय (का, स्वित्) कोणता (आसीम्) होता? (बृहत्) महान् वा विशाल (वयः) उडणारा पक्षी (किम्, स्वित्) कोणता (आसीत्) आहे? (पिलिप्पिला) पिलपिली म्हणजे लिवलिवीत वा लवचिक, चिक्कण वस्तू (का, स्वित्) कोणती (आसीत्) आहे? तसेच (पिशंगला) प्रकाशाला गिळून टाकणारी वस्तू (का, स्वित्) कोणती आहे? (या प्रश्‍नांची उत्तरें सांगा) ॥11॥

    भावार्थ - भावार्थ - या प्रश्‍नांची उत्तरें पुढील मंत्रात सांगितली आहेत. ॥11॥

    इस भाष्य को एडिट करें
    Top